धोरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धोरकः
धोरकौ
धोरकाः
सम्बोधन
धोरक
धोरकौ
धोरकाः
द्वितीया
धोरकम्
धोरकौ
धोरकान्
तृतीया
धोरकेण
धोरकाभ्याम्
धोरकैः
चतुर्थी
धोरकाय
धोरकाभ्याम्
धोरकेभ्यः
पञ्चमी
धोरकात् / धोरकाद्
धोरकाभ्याम्
धोरकेभ्यः
षष्ठी
धोरकस्य
धोरकयोः
धोरकाणाम्
सप्तमी
धोरके
धोरकयोः
धोरकेषु
 
एक
द्वि
बहु
प्रथमा
धोरकः
धोरकौ
धोरकाः
सम्बोधन
धोरक
धोरकौ
धोरकाः
द्वितीया
धोरकम्
धोरकौ
धोरकान्
तृतीया
धोरकेण
धोरकाभ्याम्
धोरकैः
चतुर्थी
धोरकाय
धोरकाभ्याम्
धोरकेभ्यः
पञ्चमी
धोरकात् / धोरकाद्
धोरकाभ्याम्
धोरकेभ्यः
षष्ठी
धोरकस्य
धोरकयोः
धोरकाणाम्
सप्तमी
धोरके
धोरकयोः
धोरकेषु


अन्याः