धेषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेषितव्यः
धेषितव्यौ
धेषितव्याः
सम्बोधन
धेषितव्य
धेषितव्यौ
धेषितव्याः
द्वितीया
धेषितव्यम्
धेषितव्यौ
धेषितव्यान्
तृतीया
धेषितव्येन
धेषितव्याभ्याम्
धेषितव्यैः
चतुर्थी
धेषितव्याय
धेषितव्याभ्याम्
धेषितव्येभ्यः
पञ्चमी
धेषितव्यात् / धेषितव्याद्
धेषितव्याभ्याम्
धेषितव्येभ्यः
षष्ठी
धेषितव्यस्य
धेषितव्ययोः
धेषितव्यानाम्
सप्तमी
धेषितव्ये
धेषितव्ययोः
धेषितव्येषु
 
एक
द्वि
बहु
प्रथमा
धेषितव्यः
धेषितव्यौ
धेषितव्याः
सम्बोधन
धेषितव्य
धेषितव्यौ
धेषितव्याः
द्वितीया
धेषितव्यम्
धेषितव्यौ
धेषितव्यान्
तृतीया
धेषितव्येन
धेषितव्याभ्याम्
धेषितव्यैः
चतुर्थी
धेषितव्याय
धेषितव्याभ्याम्
धेषितव्येभ्यः
पञ्चमी
धेषितव्यात् / धेषितव्याद्
धेषितव्याभ्याम्
धेषितव्येभ्यः
षष्ठी
धेषितव्यस्य
धेषितव्ययोः
धेषितव्यानाम्
सप्तमी
धेषितव्ये
धेषितव्ययोः
धेषितव्येषु


अन्याः