धेपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेपितव्यः
धेपितव्यौ
धेपितव्याः
सम्बोधन
धेपितव्य
धेपितव्यौ
धेपितव्याः
द्वितीया
धेपितव्यम्
धेपितव्यौ
धेपितव्यान्
तृतीया
धेपितव्येन
धेपितव्याभ्याम्
धेपितव्यैः
चतुर्थी
धेपितव्याय
धेपितव्याभ्याम्
धेपितव्येभ्यः
पञ्चमी
धेपितव्यात् / धेपितव्याद्
धेपितव्याभ्याम्
धेपितव्येभ्यः
षष्ठी
धेपितव्यस्य
धेपितव्ययोः
धेपितव्यानाम्
सप्तमी
धेपितव्ये
धेपितव्ययोः
धेपितव्येषु
 
एक
द्वि
बहु
प्रथमा
धेपितव्यः
धेपितव्यौ
धेपितव्याः
सम्बोधन
धेपितव्य
धेपितव्यौ
धेपितव्याः
द्वितीया
धेपितव्यम्
धेपितव्यौ
धेपितव्यान्
तृतीया
धेपितव्येन
धेपितव्याभ्याम्
धेपितव्यैः
चतुर्थी
धेपितव्याय
धेपितव्याभ्याम्
धेपितव्येभ्यः
पञ्चमी
धेपितव्यात् / धेपितव्याद्
धेपितव्याभ्याम्
धेपितव्येभ्यः
षष्ठी
धेपितव्यस्य
धेपितव्ययोः
धेपितव्यानाम्
सप्तमी
धेपितव्ये
धेपितव्ययोः
धेपितव्येषु


अन्याः