धृञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धृञ्जनीयः
धृञ्जनीयौ
धृञ्जनीयाः
सम्बोधन
धृञ्जनीय
धृञ्जनीयौ
धृञ्जनीयाः
द्वितीया
धृञ्जनीयम्
धृञ्जनीयौ
धृञ्जनीयान्
तृतीया
धृञ्जनीयेन
धृञ्जनीयाभ्याम्
धृञ्जनीयैः
चतुर्थी
धृञ्जनीयाय
धृञ्जनीयाभ्याम्
धृञ्जनीयेभ्यः
पञ्चमी
धृञ्जनीयात् / धृञ्जनीयाद्
धृञ्जनीयाभ्याम्
धृञ्जनीयेभ्यः
षष्ठी
धृञ्जनीयस्य
धृञ्जनीययोः
धृञ्जनीयानाम्
सप्तमी
धृञ्जनीये
धृञ्जनीययोः
धृञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
धृञ्जनीयः
धृञ्जनीयौ
धृञ्जनीयाः
सम्बोधन
धृञ्जनीय
धृञ्जनीयौ
धृञ्जनीयाः
द्वितीया
धृञ्जनीयम्
धृञ्जनीयौ
धृञ्जनीयान्
तृतीया
धृञ्जनीयेन
धृञ्जनीयाभ्याम्
धृञ्जनीयैः
चतुर्थी
धृञ्जनीयाय
धृञ्जनीयाभ्याम्
धृञ्जनीयेभ्यः
पञ्चमी
धृञ्जनीयात् / धृञ्जनीयाद्
धृञ्जनीयाभ्याम्
धृञ्जनीयेभ्यः
षष्ठी
धृञ्जनीयस्य
धृञ्जनीययोः
धृञ्जनीयानाम्
सप्तमी
धृञ्जनीये
धृञ्जनीययोः
धृञ्जनीयेषु


अन्याः