धृञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धृञ्जकः
धृञ्जकौ
धृञ्जकाः
सम्बोधन
धृञ्जक
धृञ्जकौ
धृञ्जकाः
द्वितीया
धृञ्जकम्
धृञ्जकौ
धृञ्जकान्
तृतीया
धृञ्जकेन
धृञ्जकाभ्याम्
धृञ्जकैः
चतुर्थी
धृञ्जकाय
धृञ्जकाभ्याम्
धृञ्जकेभ्यः
पञ्चमी
धृञ्जकात् / धृञ्जकाद्
धृञ्जकाभ्याम्
धृञ्जकेभ्यः
षष्ठी
धृञ्जकस्य
धृञ्जकयोः
धृञ्जकानाम्
सप्तमी
धृञ्जके
धृञ्जकयोः
धृञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
धृञ्जकः
धृञ्जकौ
धृञ्जकाः
सम्बोधन
धृञ्जक
धृञ्जकौ
धृञ्जकाः
द्वितीया
धृञ्जकम्
धृञ्जकौ
धृञ्जकान्
तृतीया
धृञ्जकेन
धृञ्जकाभ्याम्
धृञ्जकैः
चतुर्थी
धृञ्जकाय
धृञ्जकाभ्याम्
धृञ्जकेभ्यः
पञ्चमी
धृञ्जकात् / धृञ्जकाद्
धृञ्जकाभ्याम्
धृञ्जकेभ्यः
षष्ठी
धृञ्जकस्य
धृञ्जकयोः
धृञ्जकानाम्
सप्तमी
धृञ्जके
धृञ्जकयोः
धृञ्जकेषु


अन्याः