धूषयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूषयितव्यः
धूषयितव्यौ
धूषयितव्याः
सम्बोधन
धूषयितव्य
धूषयितव्यौ
धूषयितव्याः
द्वितीया
धूषयितव्यम्
धूषयितव्यौ
धूषयितव्यान्
तृतीया
धूषयितव्येन
धूषयितव्याभ्याम्
धूषयितव्यैः
चतुर्थी
धूषयितव्याय
धूषयितव्याभ्याम्
धूषयितव्येभ्यः
पञ्चमी
धूषयितव्यात् / धूषयितव्याद्
धूषयितव्याभ्याम्
धूषयितव्येभ्यः
षष्ठी
धूषयितव्यस्य
धूषयितव्ययोः
धूषयितव्यानाम्
सप्तमी
धूषयितव्ये
धूषयितव्ययोः
धूषयितव्येषु
 
एक
द्वि
बहु
प्रथमा
धूषयितव्यः
धूषयितव्यौ
धूषयितव्याः
सम्बोधन
धूषयितव्य
धूषयितव्यौ
धूषयितव्याः
द्वितीया
धूषयितव्यम्
धूषयितव्यौ
धूषयितव्यान्
तृतीया
धूषयितव्येन
धूषयितव्याभ्याम्
धूषयितव्यैः
चतुर्थी
धूषयितव्याय
धूषयितव्याभ्याम्
धूषयितव्येभ्यः
पञ्चमी
धूषयितव्यात् / धूषयितव्याद्
धूषयितव्याभ्याम्
धूषयितव्येभ्यः
षष्ठी
धूषयितव्यस्य
धूषयितव्ययोः
धूषयितव्यानाम्
सप्तमी
धूषयितव्ये
धूषयितव्ययोः
धूषयितव्येषु


अन्याः