धूपायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूपायकः
धूपायकौ
धूपायकाः
सम्बोधन
धूपायक
धूपायकौ
धूपायकाः
द्वितीया
धूपायकम्
धूपायकौ
धूपायकान्
तृतीया
धूपायकेन
धूपायकाभ्याम्
धूपायकैः
चतुर्थी
धूपायकाय
धूपायकाभ्याम्
धूपायकेभ्यः
पञ्चमी
धूपायकात् / धूपायकाद्
धूपायकाभ्याम्
धूपायकेभ्यः
षष्ठी
धूपायकस्य
धूपायकयोः
धूपायकानाम्
सप्तमी
धूपायके
धूपायकयोः
धूपायकेषु
 
एक
द्वि
बहु
प्रथमा
धूपायकः
धूपायकौ
धूपायकाः
सम्बोधन
धूपायक
धूपायकौ
धूपायकाः
द्वितीया
धूपायकम्
धूपायकौ
धूपायकान्
तृतीया
धूपायकेन
धूपायकाभ्याम्
धूपायकैः
चतुर्थी
धूपायकाय
धूपायकाभ्याम्
धूपायकेभ्यः
पञ्चमी
धूपायकात् / धूपायकाद्
धूपायकाभ्याम्
धूपायकेभ्यः
षष्ठी
धूपायकस्य
धूपायकयोः
धूपायकानाम्
सप्तमी
धूपायके
धूपायकयोः
धूपायकेषु


अन्याः