धुन्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धुन्वानः
धुन्वानौ
धुन्वानाः
सम्बोधन
धुन्वान
धुन्वानौ
धुन्वानाः
द्वितीया
धुन्वानम्
धुन्वानौ
धुन्वानान्
तृतीया
धुन्वानेन
धुन्वानाभ्याम्
धुन्वानैः
चतुर्थी
धुन्वानाय
धुन्वानाभ्याम्
धुन्वानेभ्यः
पञ्चमी
धुन्वानात् / धुन्वानाद्
धुन्वानाभ्याम्
धुन्वानेभ्यः
षष्ठी
धुन्वानस्य
धुन्वानयोः
धुन्वानानाम्
सप्तमी
धुन्वाने
धुन्वानयोः
धुन्वानेषु
 
एक
द्वि
बहु
प्रथमा
धुन्वानः
धुन्वानौ
धुन्वानाः
सम्बोधन
धुन्वान
धुन्वानौ
धुन्वानाः
द्वितीया
धुन्वानम्
धुन्वानौ
धुन्वानान्
तृतीया
धुन्वानेन
धुन्वानाभ्याम्
धुन्वानैः
चतुर्थी
धुन्वानाय
धुन्वानाभ्याम्
धुन्वानेभ्यः
पञ्चमी
धुन्वानात् / धुन्वानाद्
धुन्वानाभ्याम्
धुन्वानेभ्यः
षष्ठी
धुन्वानस्य
धुन्वानयोः
धुन्वानानाम्
सप्तमी
धुन्वाने
धुन्वानयोः
धुन्वानेषु


अन्याः