धिक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धिक्षितः
धिक्षितौ
धिक्षिताः
सम्बोधन
धिक्षित
धिक्षितौ
धिक्षिताः
द्वितीया
धिक्षितम्
धिक्षितौ
धिक्षितान्
तृतीया
धिक्षितेन
धिक्षिताभ्याम्
धिक्षितैः
चतुर्थी
धिक्षिताय
धिक्षिताभ्याम्
धिक्षितेभ्यः
पञ्चमी
धिक्षितात् / धिक्षिताद्
धिक्षिताभ्याम्
धिक्षितेभ्यः
षष्ठी
धिक्षितस्य
धिक्षितयोः
धिक्षितानाम्
सप्तमी
धिक्षिते
धिक्षितयोः
धिक्षितेषु
 
एक
द्वि
बहु
प्रथमा
धिक्षितः
धिक्षितौ
धिक्षिताः
सम्बोधन
धिक्षित
धिक्षितौ
धिक्षिताः
द्वितीया
धिक्षितम्
धिक्षितौ
धिक्षितान्
तृतीया
धिक्षितेन
धिक्षिताभ्याम्
धिक्षितैः
चतुर्थी
धिक्षिताय
धिक्षिताभ्याम्
धिक्षितेभ्यः
पञ्चमी
धिक्षितात् / धिक्षिताद्
धिक्षिताभ्याम्
धिक्षितेभ्यः
षष्ठी
धिक्षितस्य
धिक्षितयोः
धिक्षितानाम्
सप्तमी
धिक्षिते
धिक्षितयोः
धिक्षितेषु


अन्याः