धिक्षमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धिक्षमाणः
धिक्षमाणौ
धिक्षमाणाः
सम्बोधन
धिक्षमाण
धिक्षमाणौ
धिक्षमाणाः
द्वितीया
धिक्षमाणम्
धिक्षमाणौ
धिक्षमाणान्
तृतीया
धिक्षमाणेन
धिक्षमाणाभ्याम्
धिक्षमाणैः
चतुर्थी
धिक्षमाणाय
धिक्षमाणाभ्याम्
धिक्षमाणेभ्यः
पञ्चमी
धिक्षमाणात् / धिक्षमाणाद्
धिक्षमाणाभ्याम्
धिक्षमाणेभ्यः
षष्ठी
धिक्षमाणस्य
धिक्षमाणयोः
धिक्षमाणानाम्
सप्तमी
धिक्षमाणे
धिक्षमाणयोः
धिक्षमाणेषु
 
एक
द्वि
बहु
प्रथमा
धिक्षमाणः
धिक्षमाणौ
धिक्षमाणाः
सम्बोधन
धिक्षमाण
धिक्षमाणौ
धिक्षमाणाः
द्वितीया
धिक्षमाणम्
धिक्षमाणौ
धिक्षमाणान्
तृतीया
धिक्षमाणेन
धिक्षमाणाभ्याम्
धिक्षमाणैः
चतुर्थी
धिक्षमाणाय
धिक्षमाणाभ्याम्
धिक्षमाणेभ्यः
पञ्चमी
धिक्षमाणात् / धिक्षमाणाद्
धिक्षमाणाभ्याम्
धिक्षमाणेभ्यः
षष्ठी
धिक्षमाणस्य
धिक्षमाणयोः
धिक्षमाणानाम्
सप्तमी
धिक्षमाणे
धिक्षमाणयोः
धिक्षमाणेषु


अन्याः