धावित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावितः
धावितौ
धाविताः
सम्बोधन
धावित
धावितौ
धाविताः
द्वितीया
धावितम्
धावितौ
धावितान्
तृतीया
धावितेन
धाविताभ्याम्
धावितैः
चतुर्थी
धाविताय
धाविताभ्याम्
धावितेभ्यः
पञ्चमी
धावितात् / धाविताद्
धाविताभ्याम्
धावितेभ्यः
षष्ठी
धावितस्य
धावितयोः
धावितानाम्
सप्तमी
धाविते
धावितयोः
धावितेषु
 
एक
द्वि
बहु
प्रथमा
धावितः
धावितौ
धाविताः
सम्बोधन
धावित
धावितौ
धाविताः
द्वितीया
धावितम्
धावितौ
धावितान्
तृतीया
धावितेन
धाविताभ्याम्
धावितैः
चतुर्थी
धाविताय
धाविताभ्याम्
धावितेभ्यः
पञ्चमी
धावितात् / धाविताद्
धाविताभ्याम्
धावितेभ्यः
षष्ठी
धावितस्य
धावितयोः
धावितानाम्
सप्तमी
धाविते
धावितयोः
धावितेषु


अन्याः