धाविका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धाविका
धाविके
धाविकाः
सम्बोधन
धाविके
धाविके
धाविकाः
द्वितीया
धाविकाम्
धाविके
धाविकाः
तृतीया
धाविकया
धाविकाभ्याम्
धाविकाभिः
चतुर्थी
धाविकायै
धाविकाभ्याम्
धाविकाभ्यः
पञ्चमी
धाविकायाः
धाविकाभ्याम्
धाविकाभ्यः
षष्ठी
धाविकायाः
धाविकयोः
धाविकानाम्
सप्तमी
धाविकायाम्
धाविकयोः
धाविकासु
 
एक
द्वि
बहु
प्रथमा
धाविका
धाविके
धाविकाः
सम्बोधन
धाविके
धाविके
धाविकाः
द्वितीया
धाविकाम्
धाविके
धाविकाः
तृतीया
धाविकया
धाविकाभ्याम्
धाविकाभिः
चतुर्थी
धाविकायै
धाविकाभ्याम्
धाविकाभ्यः
पञ्चमी
धाविकायाः
धाविकाभ्याम्
धाविकाभ्यः
षष्ठी
धाविकायाः
धाविकयोः
धाविकानाम्
सप्तमी
धाविकायाम्
धाविकयोः
धाविकासु