धावयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावयितव्यः
धावयितव्यौ
धावयितव्याः
सम्बोधन
धावयितव्य
धावयितव्यौ
धावयितव्याः
द्वितीया
धावयितव्यम्
धावयितव्यौ
धावयितव्यान्
तृतीया
धावयितव्येन
धावयितव्याभ्याम्
धावयितव्यैः
चतुर्थी
धावयितव्याय
धावयितव्याभ्याम्
धावयितव्येभ्यः
पञ्चमी
धावयितव्यात् / धावयितव्याद्
धावयितव्याभ्याम्
धावयितव्येभ्यः
षष्ठी
धावयितव्यस्य
धावयितव्ययोः
धावयितव्यानाम्
सप्तमी
धावयितव्ये
धावयितव्ययोः
धावयितव्येषु
 
एक
द्वि
बहु
प्रथमा
धावयितव्यः
धावयितव्यौ
धावयितव्याः
सम्बोधन
धावयितव्य
धावयितव्यौ
धावयितव्याः
द्वितीया
धावयितव्यम्
धावयितव्यौ
धावयितव्यान्
तृतीया
धावयितव्येन
धावयितव्याभ्याम्
धावयितव्यैः
चतुर्थी
धावयितव्याय
धावयितव्याभ्याम्
धावयितव्येभ्यः
पञ्चमी
धावयितव्यात् / धावयितव्याद्
धावयितव्याभ्याम्
धावयितव्येभ्यः
षष्ठी
धावयितव्यस्य
धावयितव्ययोः
धावयितव्यानाम्
सप्तमी
धावयितव्ये
धावयितव्ययोः
धावयितव्येषु


अन्याः