धावनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धावनीयः
धावनीयौ
धावनीयाः
सम्बोधन
धावनीय
धावनीयौ
धावनीयाः
द्वितीया
धावनीयम्
धावनीयौ
धावनीयान्
तृतीया
धावनीयेन
धावनीयाभ्याम्
धावनीयैः
चतुर्थी
धावनीयाय
धावनीयाभ्याम्
धावनीयेभ्यः
पञ्चमी
धावनीयात् / धावनीयाद्
धावनीयाभ्याम्
धावनीयेभ्यः
षष्ठी
धावनीयस्य
धावनीययोः
धावनीयानाम्
सप्तमी
धावनीये
धावनीययोः
धावनीयेषु
 
एक
द्वि
बहु
प्रथमा
धावनीयः
धावनीयौ
धावनीयाः
सम्बोधन
धावनीय
धावनीयौ
धावनीयाः
द्वितीया
धावनीयम्
धावनीयौ
धावनीयान्
तृतीया
धावनीयेन
धावनीयाभ्याम्
धावनीयैः
चतुर्थी
धावनीयाय
धावनीयाभ्याम्
धावनीयेभ्यः
पञ्चमी
धावनीयात् / धावनीयाद्
धावनीयाभ्याम्
धावनीयेभ्यः
षष्ठी
धावनीयस्य
धावनीययोः
धावनीयानाम्
सप्तमी
धावनीये
धावनीययोः
धावनीयेषु


अन्याः