धार्मिणेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धार्मिणेयः
धार्मिणेयौ
धार्मिणेयाः
सम्बोधन
धार्मिणेय
धार्मिणेयौ
धार्मिणेयाः
द्वितीया
धार्मिणेयम्
धार्मिणेयौ
धार्मिणेयान्
तृतीया
धार्मिणेयेन
धार्मिणेयाभ्याम्
धार्मिणेयैः
चतुर्थी
धार्मिणेयाय
धार्मिणेयाभ्याम्
धार्मिणेयेभ्यः
पञ्चमी
धार्मिणेयात् / धार्मिणेयाद्
धार्मिणेयाभ्याम्
धार्मिणेयेभ्यः
षष्ठी
धार्मिणेयस्य
धार्मिणेययोः
धार्मिणेयानाम्
सप्तमी
धार्मिणेये
धार्मिणेययोः
धार्मिणेयेषु
 
एक
द्वि
बहु
प्रथमा
धार्मिणेयः
धार्मिणेयौ
धार्मिणेयाः
सम्बोधन
धार्मिणेय
धार्मिणेयौ
धार्मिणेयाः
द्वितीया
धार्मिणेयम्
धार्मिणेयौ
धार्मिणेयान्
तृतीया
धार्मिणेयेन
धार्मिणेयाभ्याम्
धार्मिणेयैः
चतुर्थी
धार्मिणेयाय
धार्मिणेयाभ्याम्
धार्मिणेयेभ्यः
पञ्चमी
धार्मिणेयात् / धार्मिणेयाद्
धार्मिणेयाभ्याम्
धार्मिणेयेभ्यः
षष्ठी
धार्मिणेयस्य
धार्मिणेययोः
धार्मिणेयानाम्
सप्तमी
धार्मिणेये
धार्मिणेययोः
धार्मिणेयेषु