धार्मपत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धार्मपतः
धार्मपतौ
धार्मपताः
सम्बोधन
धार्मपत
धार्मपतौ
धार्मपताः
द्वितीया
धार्मपतम्
धार्मपतौ
धार्मपतान्
तृतीया
धार्मपतेन
धार्मपताभ्याम्
धार्मपतैः
चतुर्थी
धार्मपताय
धार्मपताभ्याम्
धार्मपतेभ्यः
पञ्चमी
धार्मपतात् / धार्मपताद्
धार्मपताभ्याम्
धार्मपतेभ्यः
षष्ठी
धार्मपतस्य
धार्मपतयोः
धार्मपतानाम्
सप्तमी
धार्मपते
धार्मपतयोः
धार्मपतेषु
 
एक
द्वि
बहु
प्रथमा
धार्मपतः
धार्मपतौ
धार्मपताः
सम्बोधन
धार्मपत
धार्मपतौ
धार्मपताः
द्वितीया
धार्मपतम्
धार्मपतौ
धार्मपतान्
तृतीया
धार्मपतेन
धार्मपताभ्याम्
धार्मपतैः
चतुर्थी
धार्मपताय
धार्मपताभ्याम्
धार्मपतेभ्यः
पञ्चमी
धार्मपतात् / धार्मपताद्
धार्मपताभ्याम्
धार्मपतेभ्यः
षष्ठी
धार्मपतस्य
धार्मपतयोः
धार्मपतानाम्
सप्तमी
धार्मपते
धार्मपतयोः
धार्मपतेषु


अन्याः