धान्यपत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धान्यपतः
धान्यपतौ
धान्यपताः
सम्बोधन
धान्यपत
धान्यपतौ
धान्यपताः
द्वितीया
धान्यपतम्
धान्यपतौ
धान्यपतान्
तृतीया
धान्यपतेन
धान्यपताभ्याम्
धान्यपतैः
चतुर्थी
धान्यपताय
धान्यपताभ्याम्
धान्यपतेभ्यः
पञ्चमी
धान्यपतात् / धान्यपताद्
धान्यपताभ्याम्
धान्यपतेभ्यः
षष्ठी
धान्यपतस्य
धान्यपतयोः
धान्यपतानाम्
सप्तमी
धान्यपते
धान्यपतयोः
धान्यपतेषु
 
एक
द्वि
बहु
प्रथमा
धान्यपतः
धान्यपतौ
धान्यपताः
सम्बोधन
धान्यपत
धान्यपतौ
धान्यपताः
द्वितीया
धान्यपतम्
धान्यपतौ
धान्यपतान्
तृतीया
धान्यपतेन
धान्यपताभ्याम्
धान्यपतैः
चतुर्थी
धान्यपताय
धान्यपताभ्याम्
धान्यपतेभ्यः
पञ्चमी
धान्यपतात् / धान्यपताद्
धान्यपताभ्याम्
धान्यपतेभ्यः
षष्ठी
धान्यपतस्य
धान्यपतयोः
धान्यपतानाम्
सप्तमी
धान्यपते
धान्यपतयोः
धान्यपतेषु


अन्याः