धानुष्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धानुष्कः
धानुष्कौ
धानुष्काः
सम्बोधन
धानुष्क
धानुष्कौ
धानुष्काः
द्वितीया
धानुष्कम्
धानुष्कौ
धानुष्कान्
तृतीया
धानुष्केण
धानुष्काभ्याम्
धानुष्कैः
चतुर्थी
धानुष्काय
धानुष्काभ्याम्
धानुष्केभ्यः
पञ्चमी
धानुष्कात् / धानुष्काद्
धानुष्काभ्याम्
धानुष्केभ्यः
षष्ठी
धानुष्कस्य
धानुष्कयोः
धानुष्काणाम्
सप्तमी
धानुष्के
धानुष्कयोः
धानुष्केषु
 
एक
द्वि
बहु
प्रथमा
धानुष्कः
धानुष्कौ
धानुष्काः
सम्बोधन
धानुष्क
धानुष्कौ
धानुष्काः
द्वितीया
धानुष्कम्
धानुष्कौ
धानुष्कान्
तृतीया
धानुष्केण
धानुष्काभ्याम्
धानुष्कैः
चतुर्थी
धानुष्काय
धानुष्काभ्याम्
धानुष्केभ्यः
पञ्चमी
धानुष्कात् / धानुष्काद्
धानुष्काभ्याम्
धानुष्केभ्यः
षष्ठी
धानुष्कस्य
धानुष्कयोः
धानुष्काणाम्
सप्तमी
धानुष्के
धानुष्कयोः
धानुष्केषु


अन्याः