धवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धवितव्यः
धवितव्यौ
धवितव्याः
सम्बोधन
धवितव्य
धवितव्यौ
धवितव्याः
द्वितीया
धवितव्यम्
धवितव्यौ
धवितव्यान्
तृतीया
धवितव्येन
धवितव्याभ्याम्
धवितव्यैः
चतुर्थी
धवितव्याय
धवितव्याभ्याम्
धवितव्येभ्यः
पञ्चमी
धवितव्यात् / धवितव्याद्
धवितव्याभ्याम्
धवितव्येभ्यः
षष्ठी
धवितव्यस्य
धवितव्ययोः
धवितव्यानाम्
सप्तमी
धवितव्ये
धवितव्ययोः
धवितव्येषु
 
एक
द्वि
बहु
प्रथमा
धवितव्यः
धवितव्यौ
धवितव्याः
सम्बोधन
धवितव्य
धवितव्यौ
धवितव्याः
द्वितीया
धवितव्यम्
धवितव्यौ
धवितव्यान्
तृतीया
धवितव्येन
धवितव्याभ्याम्
धवितव्यैः
चतुर्थी
धवितव्याय
धवितव्याभ्याम्
धवितव्येभ्यः
पञ्चमी
धवितव्यात् / धवितव्याद्
धवितव्याभ्याम्
धवितव्येभ्यः
षष्ठी
धवितव्यस्य
धवितव्ययोः
धवितव्यानाम्
सप्तमी
धवितव्ये
धवितव्ययोः
धवितव्येषु


अन्याः