धर्षयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धर्षयितव्यः
धर्षयितव्यौ
धर्षयितव्याः
सम्बोधन
धर्षयितव्य
धर्षयितव्यौ
धर्षयितव्याः
द्वितीया
धर्षयितव्यम्
धर्षयितव्यौ
धर्षयितव्यान्
तृतीया
धर्षयितव्येन
धर्षयितव्याभ्याम्
धर्षयितव्यैः
चतुर्थी
धर्षयितव्याय
धर्षयितव्याभ्याम्
धर्षयितव्येभ्यः
पञ्चमी
धर्षयितव्यात् / धर्षयितव्याद्
धर्षयितव्याभ्याम्
धर्षयितव्येभ्यः
षष्ठी
धर्षयितव्यस्य
धर्षयितव्ययोः
धर्षयितव्यानाम्
सप्तमी
धर्षयितव्ये
धर्षयितव्ययोः
धर्षयितव्येषु
 
एक
द्वि
बहु
प्रथमा
धर्षयितव्यः
धर्षयितव्यौ
धर्षयितव्याः
सम्बोधन
धर्षयितव्य
धर्षयितव्यौ
धर्षयितव्याः
द्वितीया
धर्षयितव्यम्
धर्षयितव्यौ
धर्षयितव्यान्
तृतीया
धर्षयितव्येन
धर्षयितव्याभ्याम्
धर्षयितव्यैः
चतुर्थी
धर्षयितव्याय
धर्षयितव्याभ्याम्
धर्षयितव्येभ्यः
पञ्चमी
धर्षयितव्यात् / धर्षयितव्याद्
धर्षयितव्याभ्याम्
धर्षयितव्येभ्यः
षष्ठी
धर्षयितव्यस्य
धर्षयितव्ययोः
धर्षयितव्यानाम्
सप्तमी
धर्षयितव्ये
धर्षयितव्ययोः
धर्षयितव्येषु


अन्याः