धर्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धर्जितव्यः
धर्जितव्यौ
धर्जितव्याः
सम्बोधन
धर्जितव्य
धर्जितव्यौ
धर्जितव्याः
द्वितीया
धर्जितव्यम्
धर्जितव्यौ
धर्जितव्यान्
तृतीया
धर्जितव्येन
धर्जितव्याभ्याम्
धर्जितव्यैः
चतुर्थी
धर्जितव्याय
धर्जितव्याभ्याम्
धर्जितव्येभ्यः
पञ्चमी
धर्जितव्यात् / धर्जितव्याद्
धर्जितव्याभ्याम्
धर्जितव्येभ्यः
षष्ठी
धर्जितव्यस्य
धर्जितव्ययोः
धर्जितव्यानाम्
सप्तमी
धर्जितव्ये
धर्जितव्ययोः
धर्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
धर्जितव्यः
धर्जितव्यौ
धर्जितव्याः
सम्बोधन
धर्जितव्य
धर्जितव्यौ
धर्जितव्याः
द्वितीया
धर्जितव्यम्
धर्जितव्यौ
धर्जितव्यान्
तृतीया
धर्जितव्येन
धर्जितव्याभ्याम्
धर्जितव्यैः
चतुर्थी
धर्जितव्याय
धर्जितव्याभ्याम्
धर्जितव्येभ्यः
पञ्चमी
धर्जितव्यात् / धर्जितव्याद्
धर्जितव्याभ्याम्
धर्जितव्येभ्यः
षष्ठी
धर्जितव्यस्य
धर्जितव्ययोः
धर्जितव्यानाम्
सप्तमी
धर्जितव्ये
धर्जितव्ययोः
धर्जितव्येषु


अन्याः