धरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धरितव्यः
धरितव्यौ
धरितव्याः
सम्बोधन
धरितव्य
धरितव्यौ
धरितव्याः
द्वितीया
धरितव्यम्
धरितव्यौ
धरितव्यान्
तृतीया
धरितव्येन
धरितव्याभ्याम्
धरितव्यैः
चतुर्थी
धरितव्याय
धरितव्याभ्याम्
धरितव्येभ्यः
पञ्चमी
धरितव्यात् / धरितव्याद्
धरितव्याभ्याम्
धरितव्येभ्यः
षष्ठी
धरितव्यस्य
धरितव्ययोः
धरितव्यानाम्
सप्तमी
धरितव्ये
धरितव्ययोः
धरितव्येषु
 
एक
द्वि
बहु
प्रथमा
धरितव्यः
धरितव्यौ
धरितव्याः
सम्बोधन
धरितव्य
धरितव्यौ
धरितव्याः
द्वितीया
धरितव्यम्
धरितव्यौ
धरितव्यान्
तृतीया
धरितव्येन
धरितव्याभ्याम्
धरितव्यैः
चतुर्थी
धरितव्याय
धरितव्याभ्याम्
धरितव्येभ्यः
पञ्चमी
धरितव्यात् / धरितव्याद्
धरितव्याभ्याम्
धरितव्येभ्यः
षष्ठी
धरितव्यस्य
धरितव्ययोः
धरितव्यानाम्
सप्तमी
धरितव्ये
धरितव्ययोः
धरितव्येषु


अन्याः