धन्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धन्यः
धन्यौ
धन्याः
सम्बोधन
धन्य
धन्यौ
धन्याः
द्वितीया
धन्यम्
धन्यौ
धन्यान्
तृतीया
धन्येन
धन्याभ्याम्
धन्यैः
चतुर्थी
धन्याय
धन्याभ्याम्
धन्येभ्यः
पञ्चमी
धन्यात् / धन्याद्
धन्याभ्याम्
धन्येभ्यः
षष्ठी
धन्यस्य
धन्ययोः
धन्यानाम्
सप्तमी
धन्ये
धन्ययोः
धन्येषु
 
एक
द्वि
बहु
प्रथमा
धन्यः
धन्यौ
धन्याः
सम्बोधन
धन्य
धन्यौ
धन्याः
द्वितीया
धन्यम्
धन्यौ
धन्यान्
तृतीया
धन्येन
धन्याभ्याम्
धन्यैः
चतुर्थी
धन्याय
धन्याभ्याम्
धन्येभ्यः
पञ्चमी
धन्यात् / धन्याद्
धन्याभ्याम्
धन्येभ्यः
षष्ठी
धन्यस्य
धन्ययोः
धन्यानाम्
सप्तमी
धन्ये
धन्ययोः
धन्येषु


अन्याः