धनञ्जय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धनञ्जयः
धनञ्जयौ
धनञ्जयाः
सम्बोधन
धनञ्जय
धनञ्जयौ
धनञ्जयाः
द्वितीया
धनञ्जयम्
धनञ्जयौ
धनञ्जयान्
तृतीया
धनञ्जयेन
धनञ्जयाभ्याम्
धनञ्जयैः
चतुर्थी
धनञ्जयाय
धनञ्जयाभ्याम्
धनञ्जयेभ्यः
पञ्चमी
धनञ्जयात् / धनञ्जयाद्
धनञ्जयाभ्याम्
धनञ्जयेभ्यः
षष्ठी
धनञ्जयस्य
धनञ्जययोः
धनञ्जयानाम्
सप्तमी
धनञ्जये
धनञ्जययोः
धनञ्जयेषु
 
एक
द्वि
बहु
प्रथमा
धनञ्जयः
धनञ्जयौ
धनञ्जयाः
सम्बोधन
धनञ्जय
धनञ्जयौ
धनञ्जयाः
द्वितीया
धनञ्जयम्
धनञ्जयौ
धनञ्जयान्
तृतीया
धनञ्जयेन
धनञ्जयाभ्याम्
धनञ्जयैः
चतुर्थी
धनञ्जयाय
धनञ्जयाभ्याम्
धनञ्जयेभ्यः
पञ्चमी
धनञ्जयात् / धनञ्जयाद्
धनञ्जयाभ्याम्
धनञ्जयेभ्यः
षष्ठी
धनञ्जयस्य
धनञ्जययोः
धनञ्जयानाम्
सप्तमी
धनञ्जये
धनञ्जययोः
धनञ्जयेषु