द्वैशाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वैशाणः
द्वैशाणौ
द्वैशाणाः
सम्बोधन
द्वैशाण
द्वैशाणौ
द्वैशाणाः
द्वितीया
द्वैशाणम्
द्वैशाणौ
द्वैशाणान्
तृतीया
द्वैशाणेन
द्वैशाणाभ्याम्
द्वैशाणैः
चतुर्थी
द्वैशाणाय
द्वैशाणाभ्याम्
द्वैशाणेभ्यः
पञ्चमी
द्वैशाणात् / द्वैशाणाद्
द्वैशाणाभ्याम्
द्वैशाणेभ्यः
षष्ठी
द्वैशाणस्य
द्वैशाणयोः
द्वैशाणानाम्
सप्तमी
द्वैशाणे
द्वैशाणयोः
द्वैशाणेषु
 
एक
द्वि
बहु
प्रथमा
द्वैशाणः
द्वैशाणौ
द्वैशाणाः
सम्बोधन
द्वैशाण
द्वैशाणौ
द्वैशाणाः
द्वितीया
द्वैशाणम्
द्वैशाणौ
द्वैशाणान्
तृतीया
द्वैशाणेन
द्वैशाणाभ्याम्
द्वैशाणैः
चतुर्थी
द्वैशाणाय
द्वैशाणाभ्याम्
द्वैशाणेभ्यः
पञ्चमी
द्वैशाणात् / द्वैशाणाद्
द्वैशाणाभ्याम्
द्वैशाणेभ्यः
षष्ठी
द्वैशाणस्य
द्वैशाणयोः
द्वैशाणानाम्
सप्तमी
द्वैशाणे
द्वैशाणयोः
द्वैशाणेषु


अन्याः