द्वेष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वेष्टव्यः
द्वेष्टव्यौ
द्वेष्टव्याः
सम्बोधन
द्वेष्टव्य
द्वेष्टव्यौ
द्वेष्टव्याः
द्वितीया
द्वेष्टव्यम्
द्वेष्टव्यौ
द्वेष्टव्यान्
तृतीया
द्वेष्टव्येन
द्वेष्टव्याभ्याम्
द्वेष्टव्यैः
चतुर्थी
द्वेष्टव्याय
द्वेष्टव्याभ्याम्
द्वेष्टव्येभ्यः
पञ्चमी
द्वेष्टव्यात् / द्वेष्टव्याद्
द्वेष्टव्याभ्याम्
द्वेष्टव्येभ्यः
षष्ठी
द्वेष्टव्यस्य
द्वेष्टव्ययोः
द्वेष्टव्यानाम्
सप्तमी
द्वेष्टव्ये
द्वेष्टव्ययोः
द्वेष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
द्वेष्टव्यः
द्वेष्टव्यौ
द्वेष्टव्याः
सम्बोधन
द्वेष्टव्य
द्वेष्टव्यौ
द्वेष्टव्याः
द्वितीया
द्वेष्टव्यम्
द्वेष्टव्यौ
द्वेष्टव्यान्
तृतीया
द्वेष्टव्येन
द्वेष्टव्याभ्याम्
द्वेष्टव्यैः
चतुर्थी
द्वेष्टव्याय
द्वेष्टव्याभ्याम्
द्वेष्टव्येभ्यः
पञ्चमी
द्वेष्टव्यात् / द्वेष्टव्याद्
द्वेष्टव्याभ्याम्
द्वेष्टव्येभ्यः
षष्ठी
द्वेष्टव्यस्य
द्वेष्टव्ययोः
द्वेष्टव्यानाम्
सप्तमी
द्वेष्टव्ये
द्वेष्टव्ययोः
द्वेष्टव्येषु


अन्याः