द्वेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वेषकः
द्वेषकौ
द्वेषकाः
सम्बोधन
द्वेषक
द्वेषकौ
द्वेषकाः
द्वितीया
द्वेषकम्
द्वेषकौ
द्वेषकान्
तृतीया
द्वेषकेण
द्वेषकाभ्याम्
द्वेषकैः
चतुर्थी
द्वेषकाय
द्वेषकाभ्याम्
द्वेषकेभ्यः
पञ्चमी
द्वेषकात् / द्वेषकाद्
द्वेषकाभ्याम्
द्वेषकेभ्यः
षष्ठी
द्वेषकस्य
द्वेषकयोः
द्वेषकाणाम्
सप्तमी
द्वेषके
द्वेषकयोः
द्वेषकेषु
 
एक
द्वि
बहु
प्रथमा
द्वेषकः
द्वेषकौ
द्वेषकाः
सम्बोधन
द्वेषक
द्वेषकौ
द्वेषकाः
द्वितीया
द्वेषकम्
द्वेषकौ
द्वेषकान्
तृतीया
द्वेषकेण
द्वेषकाभ्याम्
द्वेषकैः
चतुर्थी
द्वेषकाय
द्वेषकाभ्याम्
द्वेषकेभ्यः
पञ्चमी
द्वेषकात् / द्वेषकाद्
द्वेषकाभ्याम्
द्वेषकेभ्यः
षष्ठी
द्वेषकस्य
द्वेषकयोः
द्वेषकाणाम्
सप्तमी
द्वेषके
द्वेषकयोः
द्वेषकेषु


अन्याः