द्वेष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वेषः
द्वेषौ
द्वेषाः
सम्बोधन
द्वेष
द्वेषौ
द्वेषाः
द्वितीया
द्वेषम्
द्वेषौ
द्वेषान्
तृतीया
द्वेषेण
द्वेषाभ्याम्
द्वेषैः
चतुर्थी
द्वेषाय
द्वेषाभ्याम्
द्वेषेभ्यः
पञ्चमी
द्वेषात् / द्वेषाद्
द्वेषाभ्याम्
द्वेषेभ्यः
षष्ठी
द्वेषस्य
द्वेषयोः
द्वेषाणाम्
सप्तमी
द्वेषे
द्वेषयोः
द्वेषेषु
 
एक
द्वि
बहु
प्रथमा
द्वेषः
द्वेषौ
द्वेषाः
सम्बोधन
द्वेष
द्वेषौ
द्वेषाः
द्वितीया
द्वेषम्
द्वेषौ
द्वेषान्
तृतीया
द्वेषेण
द्वेषाभ्याम्
द्वेषैः
चतुर्थी
द्वेषाय
द्वेषाभ्याम्
द्वेषेभ्यः
पञ्चमी
द्वेषात् / द्वेषाद्
द्वेषाभ्याम्
द्वेषेभ्यः
षष्ठी
द्वेषस्य
द्वेषयोः
द्वेषाणाम्
सप्तमी
द्वेषे
द्वेषयोः
द्वेषेषु