द्विहायन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्विहायनः
द्विहायनौ
द्विहायनाः
सम्बोधन
द्विहायन
द्विहायनौ
द्विहायनाः
द्वितीया
द्विहायनम्
द्विहायनौ
द्विहायनान्
तृतीया
द्विहायनेन
द्विहायनाभ्याम्
द्विहायनैः
चतुर्थी
द्विहायनाय
द्विहायनाभ्याम्
द्विहायनेभ्यः
पञ्चमी
द्विहायनात् / द्विहायनाद्
द्विहायनाभ्याम्
द्विहायनेभ्यः
षष्ठी
द्विहायनस्य
द्विहायनयोः
द्विहायनानाम्
सप्तमी
द्विहायने
द्विहायनयोः
द्विहायनेषु
 
एक
द्वि
बहु
प्रथमा
द्विहायनः
द्विहायनौ
द्विहायनाः
सम्बोधन
द्विहायन
द्विहायनौ
द्विहायनाः
द्वितीया
द्विहायनम्
द्विहायनौ
द्विहायनान्
तृतीया
द्विहायनेन
द्विहायनाभ्याम्
द्विहायनैः
चतुर्थी
द्विहायनाय
द्विहायनाभ्याम्
द्विहायनेभ्यः
पञ्चमी
द्विहायनात् / द्विहायनाद्
द्विहायनाभ्याम्
द्विहायनेभ्यः
षष्ठी
द्विहायनस्य
द्विहायनयोः
द्विहायनानाम्
सप्तमी
द्विहायने
द्विहायनयोः
द्विहायनेषु


अन्याः