द्विशाण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्विशाण्यः
द्विशाण्यौ
द्विशाण्याः
सम्बोधन
द्विशाण्य
द्विशाण्यौ
द्विशाण्याः
द्वितीया
द्विशाण्यम्
द्विशाण्यौ
द्विशाण्यान्
तृतीया
द्विशाण्येन
द्विशाण्याभ्याम्
द्विशाण्यैः
चतुर्थी
द्विशाण्याय
द्विशाण्याभ्याम्
द्विशाण्येभ्यः
पञ्चमी
द्विशाण्यात् / द्विशाण्याद्
द्विशाण्याभ्याम्
द्विशाण्येभ्यः
षष्ठी
द्विशाण्यस्य
द्विशाण्ययोः
द्विशाण्यानाम्
सप्तमी
द्विशाण्ये
द्विशाण्ययोः
द्विशाण्येषु
 
एक
द्वि
बहु
प्रथमा
द्विशाण्यः
द्विशाण्यौ
द्विशाण्याः
सम्बोधन
द्विशाण्य
द्विशाण्यौ
द्विशाण्याः
द्वितीया
द्विशाण्यम्
द्विशाण्यौ
द्विशाण्यान्
तृतीया
द्विशाण्येन
द्विशाण्याभ्याम्
द्विशाण्यैः
चतुर्थी
द्विशाण्याय
द्विशाण्याभ्याम्
द्विशाण्येभ्यः
पञ्चमी
द्विशाण्यात् / द्विशाण्याद्
द्विशाण्याभ्याम्
द्विशाण्येभ्यः
षष्ठी
द्विशाण्यस्य
द्विशाण्ययोः
द्विशाण्यानाम्
सप्तमी
द्विशाण्ये
द्विशाण्ययोः
द्विशाण्येषु


अन्याः