द्विशत्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्विशत्यः
द्विशत्यौ
द्विशत्याः
सम्बोधन
द्विशत्य
द्विशत्यौ
द्विशत्याः
द्वितीया
द्विशत्यम्
द्विशत्यौ
द्विशत्यान्
तृतीया
द्विशत्येन
द्विशत्याभ्याम्
द्विशत्यैः
चतुर्थी
द्विशत्याय
द्विशत्याभ्याम्
द्विशत्येभ्यः
पञ्चमी
द्विशत्यात् / द्विशत्याद्
द्विशत्याभ्याम्
द्विशत्येभ्यः
षष्ठी
द्विशत्यस्य
द्विशत्ययोः
द्विशत्यानाम्
सप्तमी
द्विशत्ये
द्विशत्ययोः
द्विशत्येषु
 
एक
द्वि
बहु
प्रथमा
द्विशत्यः
द्विशत्यौ
द्विशत्याः
सम्बोधन
द्विशत्य
द्विशत्यौ
द्विशत्याः
द्वितीया
द्विशत्यम्
द्विशत्यौ
द्विशत्यान्
तृतीया
द्विशत्येन
द्विशत्याभ्याम्
द्विशत्यैः
चतुर्थी
द्विशत्याय
द्विशत्याभ्याम्
द्विशत्येभ्यः
पञ्चमी
द्विशत्यात् / द्विशत्याद्
द्विशत्याभ्याम्
द्विशत्येभ्यः
षष्ठी
द्विशत्यस्य
द्विशत्ययोः
द्विशत्यानाम्
सप्तमी
द्विशत्ये
द्विशत्ययोः
द्विशत्येषु


अन्याः