द्विमाष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्विमाष्यः
द्विमाष्यौ
द्विमाष्याः
सम्बोधन
द्विमाष्य
द्विमाष्यौ
द्विमाष्याः
द्वितीया
द्विमाष्यम्
द्विमाष्यौ
द्विमाष्यान्
तृतीया
द्विमाष्येण
द्विमाष्याभ्याम्
द्विमाष्यैः
चतुर्थी
द्विमाष्याय
द्विमाष्याभ्याम्
द्विमाष्येभ्यः
पञ्चमी
द्विमाष्यात् / द्विमाष्याद्
द्विमाष्याभ्याम्
द्विमाष्येभ्यः
षष्ठी
द्विमाष्यस्य
द्विमाष्ययोः
द्विमाष्याणाम्
सप्तमी
द्विमाष्ये
द्विमाष्ययोः
द्विमाष्येषु
 
एक
द्वि
बहु
प्रथमा
द्विमाष्यः
द्विमाष्यौ
द्विमाष्याः
सम्बोधन
द्विमाष्य
द्विमाष्यौ
द्विमाष्याः
द्वितीया
द्विमाष्यम्
द्विमाष्यौ
द्विमाष्यान्
तृतीया
द्विमाष्येण
द्विमाष्याभ्याम्
द्विमाष्यैः
चतुर्थी
द्विमाष्याय
द्विमाष्याभ्याम्
द्विमाष्येभ्यः
पञ्चमी
द्विमाष्यात् / द्विमाष्याद्
द्विमाष्याभ्याम्
द्विमाष्येभ्यः
षष्ठी
द्विमाष्यस्य
द्विमाष्ययोः
द्विमाष्याणाम्
सप्तमी
द्विमाष्ये
द्विमाष्ययोः
द्विमाष्येषु


अन्याः