द्विचक्रिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्विचक्रिका
द्विचक्रिके
द्विचक्रिकाः
सम्बोधन
द्विचक्रिके
द्विचक्रिके
द्विचक्रिकाः
द्वितीया
द्विचक्रिकाम्
द्विचक्रिके
द्विचक्रिकाः
तृतीया
द्विचक्रिकया
द्विचक्रिकाभ्याम्
द्विचक्रिकाभिः
चतुर्थी
द्विचक्रिकायै
द्विचक्रिकाभ्याम्
द्विचक्रिकाभ्यः
पञ्चमी
द्विचक्रिकायाः
द्विचक्रिकाभ्याम्
द्विचक्रिकाभ्यः
षष्ठी
द्विचक्रिकायाः
द्विचक्रिकयोः
द्विचक्रिकाणाम्
सप्तमी
द्विचक्रिकायाम्
द्विचक्रिकयोः
द्विचक्रिकासु
 
एक
द्वि
बहु
प्रथमा
द्विचक्रिका
द्विचक्रिके
द्विचक्रिकाः
सम्बोधन
द्विचक्रिके
द्विचक्रिके
द्विचक्रिकाः
द्वितीया
द्विचक्रिकाम्
द्विचक्रिके
द्विचक्रिकाः
तृतीया
द्विचक्रिकया
द्विचक्रिकाभ्याम्
द्विचक्रिकाभिः
चतुर्थी
द्विचक्रिकायै
द्विचक्रिकाभ्याम्
द्विचक्रिकाभ्यः
पञ्चमी
द्विचक्रिकायाः
द्विचक्रिकाभ्याम्
द्विचक्रिकाभ्यः
षष्ठी
द्विचक्रिकायाः
द्विचक्रिकयोः
द्विचक्रिकाणाम्
सप्तमी
द्विचक्रिकायाम्
द्विचक्रिकयोः
द्विचक्रिकासु