द्वारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वारकः
द्वारकौ
द्वारकाः
सम्बोधन
द्वारक
द्वारकौ
द्वारकाः
द्वितीया
द्वारकम्
द्वारकौ
द्वारकान्
तृतीया
द्वारकेण
द्वारकाभ्याम्
द्वारकैः
चतुर्थी
द्वारकाय
द्वारकाभ्याम्
द्वारकेभ्यः
पञ्चमी
द्वारकात् / द्वारकाद्
द्वारकाभ्याम्
द्वारकेभ्यः
षष्ठी
द्वारकस्य
द्वारकयोः
द्वारकाणाम्
सप्तमी
द्वारके
द्वारकयोः
द्वारकेषु
 
एक
द्वि
बहु
प्रथमा
द्वारकः
द्वारकौ
द्वारकाः
सम्बोधन
द्वारक
द्वारकौ
द्वारकाः
द्वितीया
द्वारकम्
द्वारकौ
द्वारकान्
तृतीया
द्वारकेण
द्वारकाभ्याम्
द्वारकैः
चतुर्थी
द्वारकाय
द्वारकाभ्याम्
द्वारकेभ्यः
पञ्चमी
द्वारकात् / द्वारकाद्
द्वारकाभ्याम्
द्वारकेभ्यः
षष्ठी
द्वारकस्य
द्वारकयोः
द्वारकाणाम्
सप्तमी
द्वारके
द्वारकयोः
द्वारकेषु


अन्याः