द्वादशाहिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वादशाहिकः
द्वादशाहिकौ
द्वादशाहिकाः
सम्बोधन
द्वादशाहिक
द्वादशाहिकौ
द्वादशाहिकाः
द्वितीया
द्वादशाहिकम्
द्वादशाहिकौ
द्वादशाहिकान्
तृतीया
द्वादशाहिकेन
द्वादशाहिकाभ्याम्
द्वादशाहिकैः
चतुर्थी
द्वादशाहिकाय
द्वादशाहिकाभ्याम्
द्वादशाहिकेभ्यः
पञ्चमी
द्वादशाहिकात् / द्वादशाहिकाद्
द्वादशाहिकाभ्याम्
द्वादशाहिकेभ्यः
षष्ठी
द्वादशाहिकस्य
द्वादशाहिकयोः
द्वादशाहिकानाम्
सप्तमी
द्वादशाहिके
द्वादशाहिकयोः
द्वादशाहिकेषु
 
एक
द्वि
बहु
प्रथमा
द्वादशाहिकः
द्वादशाहिकौ
द्वादशाहिकाः
सम्बोधन
द्वादशाहिक
द्वादशाहिकौ
द्वादशाहिकाः
द्वितीया
द्वादशाहिकम्
द्वादशाहिकौ
द्वादशाहिकान्
तृतीया
द्वादशाहिकेन
द्वादशाहिकाभ्याम्
द्वादशाहिकैः
चतुर्थी
द्वादशाहिकाय
द्वादशाहिकाभ्याम्
द्वादशाहिकेभ्यः
पञ्चमी
द्वादशाहिकात् / द्वादशाहिकाद्
द्वादशाहिकाभ्याम्
द्वादशाहिकेभ्यः
षष्ठी
द्वादशाहिकस्य
द्वादशाहिकयोः
द्वादशाहिकानाम्
सप्तमी
द्वादशाहिके
द्वादशाहिकयोः
द्वादशाहिकेषु


अन्याः