द्रौणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रौणिकः
द्रौणिकौ
द्रौणिकाः
सम्बोधन
द्रौणिक
द्रौणिकौ
द्रौणिकाः
द्वितीया
द्रौणिकम्
द्रौणिकौ
द्रौणिकान्
तृतीया
द्रौणिकेन
द्रौणिकाभ्याम्
द्रौणिकैः
चतुर्थी
द्रौणिकाय
द्रौणिकाभ्याम्
द्रौणिकेभ्यः
पञ्चमी
द्रौणिकात् / द्रौणिकाद्
द्रौणिकाभ्याम्
द्रौणिकेभ्यः
षष्ठी
द्रौणिकस्य
द्रौणिकयोः
द्रौणिकानाम्
सप्तमी
द्रौणिके
द्रौणिकयोः
द्रौणिकेषु
 
एक
द्वि
बहु
प्रथमा
द्रौणिकः
द्रौणिकौ
द्रौणिकाः
सम्बोधन
द्रौणिक
द्रौणिकौ
द्रौणिकाः
द्वितीया
द्रौणिकम्
द्रौणिकौ
द्रौणिकान्
तृतीया
द्रौणिकेन
द्रौणिकाभ्याम्
द्रौणिकैः
चतुर्थी
द्रौणिकाय
द्रौणिकाभ्याम्
द्रौणिकेभ्यः
पञ्चमी
द्रौणिकात् / द्रौणिकाद्
द्रौणिकाभ्याम्
द्रौणिकेभ्यः
षष्ठी
द्रौणिकस्य
द्रौणिकयोः
द्रौणिकानाम्
सप्तमी
द्रौणिके
द्रौणिकयोः
द्रौणिकेषु


अन्याः