द्रोहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोहितः
द्रोहितौ
द्रोहिताः
सम्बोधन
द्रोहित
द्रोहितौ
द्रोहिताः
द्वितीया
द्रोहितम्
द्रोहितौ
द्रोहितान्
तृतीया
द्रोहितेन
द्रोहिताभ्याम्
द्रोहितैः
चतुर्थी
द्रोहिताय
द्रोहिताभ्याम्
द्रोहितेभ्यः
पञ्चमी
द्रोहितात् / द्रोहिताद्
द्रोहिताभ्याम्
द्रोहितेभ्यः
षष्ठी
द्रोहितस्य
द्रोहितयोः
द्रोहितानाम्
सप्तमी
द्रोहिते
द्रोहितयोः
द्रोहितेषु
 
एक
द्वि
बहु
प्रथमा
द्रोहितः
द्रोहितौ
द्रोहिताः
सम्बोधन
द्रोहित
द्रोहितौ
द्रोहिताः
द्वितीया
द्रोहितम्
द्रोहितौ
द्रोहितान्
तृतीया
द्रोहितेन
द्रोहिताभ्याम्
द्रोहितैः
चतुर्थी
द्रोहिताय
द्रोहिताभ्याम्
द्रोहितेभ्यः
पञ्चमी
द्रोहितात् / द्रोहिताद्
द्रोहिताभ्याम्
द्रोहितेभ्यः
षष्ठी
द्रोहितस्य
द्रोहितयोः
द्रोहितानाम्
सप्तमी
द्रोहिते
द्रोहितयोः
द्रोहितेषु


अन्याः