द्रोह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोहः
द्रोहौ
द्रोहाः
सम्बोधन
द्रोह
द्रोहौ
द्रोहाः
द्वितीया
द्रोहम्
द्रोहौ
द्रोहान्
तृतीया
द्रोहेण
द्रोहाभ्याम्
द्रोहैः
चतुर्थी
द्रोहाय
द्रोहाभ्याम्
द्रोहेभ्यः
पञ्चमी
द्रोहात् / द्रोहाद्
द्रोहाभ्याम्
द्रोहेभ्यः
षष्ठी
द्रोहस्य
द्रोहयोः
द्रोहाणाम्
सप्तमी
द्रोहे
द्रोहयोः
द्रोहेषु
 
एक
द्वि
बहु
प्रथमा
द्रोहः
द्रोहौ
द्रोहाः
सम्बोधन
द्रोह
द्रोहौ
द्रोहाः
द्वितीया
द्रोहम्
द्रोहौ
द्रोहान्
तृतीया
द्रोहेण
द्रोहाभ्याम्
द्रोहैः
चतुर्थी
द्रोहाय
द्रोहाभ्याम्
द्रोहेभ्यः
पञ्चमी
द्रोहात् / द्रोहाद्
द्रोहाभ्याम्
द्रोहेभ्यः
षष्ठी
द्रोहस्य
द्रोहयोः
द्रोहाणाम्
सप्तमी
द्रोहे
द्रोहयोः
द्रोहेषु