द्रोण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोणम्
द्रोणे
द्रोणानि
सम्बोधन
द्रोण
द्रोणे
द्रोणानि
द्वितीया
द्रोणम्
द्रोणे
द्रोणानि
तृतीया
द्रोणेन
द्रोणाभ्याम्
द्रोणैः
चतुर्थी
द्रोणाय
द्रोणाभ्याम्
द्रोणेभ्यः
पञ्चमी
द्रोणात् / द्रोणाद्
द्रोणाभ्याम्
द्रोणेभ्यः
षष्ठी
द्रोणस्य
द्रोणयोः
द्रोणानाम्
सप्तमी
द्रोणे
द्रोणयोः
द्रोणेषु
 
एक
द्वि
बहु
प्रथमा
द्रोणम्
द्रोणे
द्रोणानि
सम्बोधन
द्रोण
द्रोणे
द्रोणानि
द्वितीया
द्रोणम्
द्रोणे
द्रोणानि
तृतीया
द्रोणेन
द्रोणाभ्याम्
द्रोणैः
चतुर्थी
द्रोणाय
द्रोणाभ्याम्
द्रोणेभ्यः
पञ्चमी
द्रोणात् / द्रोणाद्
द्रोणाभ्याम्
द्रोणेभ्यः
षष्ठी
द्रोणस्य
द्रोणयोः
द्रोणानाम्
सप्तमी
द्रोणे
द्रोणयोः
द्रोणेषु


अन्याः