द्रोणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोणितव्यः
द्रोणितव्यौ
द्रोणितव्याः
सम्बोधन
द्रोणितव्य
द्रोणितव्यौ
द्रोणितव्याः
द्वितीया
द्रोणितव्यम्
द्रोणितव्यौ
द्रोणितव्यान्
तृतीया
द्रोणितव्येन
द्रोणितव्याभ्याम्
द्रोणितव्यैः
चतुर्थी
द्रोणितव्याय
द्रोणितव्याभ्याम्
द्रोणितव्येभ्यः
पञ्चमी
द्रोणितव्यात् / द्रोणितव्याद्
द्रोणितव्याभ्याम्
द्रोणितव्येभ्यः
षष्ठी
द्रोणितव्यस्य
द्रोणितव्ययोः
द्रोणितव्यानाम्
सप्तमी
द्रोणितव्ये
द्रोणितव्ययोः
द्रोणितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रोणितव्यः
द्रोणितव्यौ
द्रोणितव्याः
सम्बोधन
द्रोणितव्य
द्रोणितव्यौ
द्रोणितव्याः
द्वितीया
द्रोणितव्यम्
द्रोणितव्यौ
द्रोणितव्यान्
तृतीया
द्रोणितव्येन
द्रोणितव्याभ्याम्
द्रोणितव्यैः
चतुर्थी
द्रोणितव्याय
द्रोणितव्याभ्याम्
द्रोणितव्येभ्यः
पञ्चमी
द्रोणितव्यात् / द्रोणितव्याद्
द्रोणितव्याभ्याम्
द्रोणितव्येभ्यः
षष्ठी
द्रोणितव्यस्य
द्रोणितव्ययोः
द्रोणितव्यानाम्
सप्तमी
द्रोणितव्ये
द्रोणितव्ययोः
द्रोणितव्येषु


अन्याः