द्रोणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोणनीयः
द्रोणनीयौ
द्रोणनीयाः
सम्बोधन
द्रोणनीय
द्रोणनीयौ
द्रोणनीयाः
द्वितीया
द्रोणनीयम्
द्रोणनीयौ
द्रोणनीयान्
तृतीया
द्रोणनीयेन
द्रोणनीयाभ्याम्
द्रोणनीयैः
चतुर्थी
द्रोणनीयाय
द्रोणनीयाभ्याम्
द्रोणनीयेभ्यः
पञ्चमी
द्रोणनीयात् / द्रोणनीयाद्
द्रोणनीयाभ्याम्
द्रोणनीयेभ्यः
षष्ठी
द्रोणनीयस्य
द्रोणनीययोः
द्रोणनीयानाम्
सप्तमी
द्रोणनीये
द्रोणनीययोः
द्रोणनीयेषु
 
एक
द्वि
बहु
प्रथमा
द्रोणनीयः
द्रोणनीयौ
द्रोणनीयाः
सम्बोधन
द्रोणनीय
द्रोणनीयौ
द्रोणनीयाः
द्वितीया
द्रोणनीयम्
द्रोणनीयौ
द्रोणनीयान्
तृतीया
द्रोणनीयेन
द्रोणनीयाभ्याम्
द्रोणनीयैः
चतुर्थी
द्रोणनीयाय
द्रोणनीयाभ्याम्
द्रोणनीयेभ्यः
पञ्चमी
द्रोणनीयात् / द्रोणनीयाद्
द्रोणनीयाभ्याम्
द्रोणनीयेभ्यः
षष्ठी
द्रोणनीयस्य
द्रोणनीययोः
द्रोणनीयानाम्
सप्तमी
द्रोणनीये
द्रोणनीययोः
द्रोणनीयेषु


अन्याः