द्रेकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रेकितः
द्रेकितौ
द्रेकिताः
सम्बोधन
द्रेकित
द्रेकितौ
द्रेकिताः
द्वितीया
द्रेकितम्
द्रेकितौ
द्रेकितान्
तृतीया
द्रेकितेन
द्रेकिताभ्याम्
द्रेकितैः
चतुर्थी
द्रेकिताय
द्रेकिताभ्याम्
द्रेकितेभ्यः
पञ्चमी
द्रेकितात् / द्रेकिताद्
द्रेकिताभ्याम्
द्रेकितेभ्यः
षष्ठी
द्रेकितस्य
द्रेकितयोः
द्रेकितानाम्
सप्तमी
द्रेकिते
द्रेकितयोः
द्रेकितेषु
 
एक
द्वि
बहु
प्रथमा
द्रेकितः
द्रेकितौ
द्रेकिताः
सम्बोधन
द्रेकित
द्रेकितौ
द्रेकिताः
द्वितीया
द्रेकितम्
द्रेकितौ
द्रेकितान्
तृतीया
द्रेकितेन
द्रेकिताभ्याम्
द्रेकितैः
चतुर्थी
द्रेकिताय
द्रेकिताभ्याम्
द्रेकितेभ्यः
पञ्चमी
द्रेकितात् / द्रेकिताद्
द्रेकिताभ्याम्
द्रेकितेभ्यः
षष्ठी
द्रेकितस्य
द्रेकितयोः
द्रेकितानाम्
सप्तमी
द्रेकिते
द्रेकितयोः
द्रेकितेषु


अन्याः