द्रेकणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रेकणीयः
द्रेकणीयौ
द्रेकणीयाः
सम्बोधन
द्रेकणीय
द्रेकणीयौ
द्रेकणीयाः
द्वितीया
द्रेकणीयम्
द्रेकणीयौ
द्रेकणीयान्
तृतीया
द्रेकणीयेन
द्रेकणीयाभ्याम्
द्रेकणीयैः
चतुर्थी
द्रेकणीयाय
द्रेकणीयाभ्याम्
द्रेकणीयेभ्यः
पञ्चमी
द्रेकणीयात् / द्रेकणीयाद्
द्रेकणीयाभ्याम्
द्रेकणीयेभ्यः
षष्ठी
द्रेकणीयस्य
द्रेकणीययोः
द्रेकणीयानाम्
सप्तमी
द्रेकणीये
द्रेकणीययोः
द्रेकणीयेषु
 
एक
द्वि
बहु
प्रथमा
द्रेकणीयः
द्रेकणीयौ
द्रेकणीयाः
सम्बोधन
द्रेकणीय
द्रेकणीयौ
द्रेकणीयाः
द्वितीया
द्रेकणीयम्
द्रेकणीयौ
द्रेकणीयान्
तृतीया
द्रेकणीयेन
द्रेकणीयाभ्याम्
द्रेकणीयैः
चतुर्थी
द्रेकणीयाय
द्रेकणीयाभ्याम्
द्रेकणीयेभ्यः
पञ्चमी
द्रेकणीयात् / द्रेकणीयाद्
द्रेकणीयाभ्याम्
द्रेकणीयेभ्यः
षष्ठी
द्रेकणीयस्य
द्रेकणीययोः
द्रेकणीयानाम्
सप्तमी
द्रेकणीये
द्रेकणीययोः
द्रेकणीयेषु


अन्याः