द्रुह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रुह्यः
द्रुह्यौ
द्रुह्याः
सम्बोधन
द्रुह्य
द्रुह्यौ
द्रुह्याः
द्वितीया
द्रुह्यम्
द्रुह्यौ
द्रुह्यान्
तृतीया
द्रुह्येण
द्रुह्याभ्याम्
द्रुह्यैः
चतुर्थी
द्रुह्याय
द्रुह्याभ्याम्
द्रुह्येभ्यः
पञ्चमी
द्रुह्यात् / द्रुह्याद्
द्रुह्याभ्याम्
द्रुह्येभ्यः
षष्ठी
द्रुह्यस्य
द्रुह्ययोः
द्रुह्याणाम्
सप्तमी
द्रुह्ये
द्रुह्ययोः
द्रुह्येषु
 
एक
द्वि
बहु
प्रथमा
द्रुह्यः
द्रुह्यौ
द्रुह्याः
सम्बोधन
द्रुह्य
द्रुह्यौ
द्रुह्याः
द्वितीया
द्रुह्यम्
द्रुह्यौ
द्रुह्यान्
तृतीया
द्रुह्येण
द्रुह्याभ्याम्
द्रुह्यैः
चतुर्थी
द्रुह्याय
द्रुह्याभ्याम्
द्रुह्येभ्यः
पञ्चमी
द्रुह्यात् / द्रुह्याद्
द्रुह्याभ्याम्
द्रुह्येभ्यः
षष्ठी
द्रुह्यस्य
द्रुह्ययोः
द्रुह्याणाम्
सप्तमी
द्रुह्ये
द्रुह्ययोः
द्रुह्येषु