द्रुम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रुमः
द्रुमौ
द्रुमाः
सम्बोधन
द्रुम
द्रुमौ
द्रुमाः
द्वितीया
द्रुमम्
द्रुमौ
द्रुमान्
तृतीया
द्रुमेण
द्रुमाभ्याम्
द्रुमैः
चतुर्थी
द्रुमाय
द्रुमाभ्याम्
द्रुमेभ्यः
पञ्चमी
द्रुमात् / द्रुमाद्
द्रुमाभ्याम्
द्रुमेभ्यः
षष्ठी
द्रुमस्य
द्रुमयोः
द्रुमाणाम्
सप्तमी
द्रुमे
द्रुमयोः
द्रुमेषु
 
एक
द्वि
बहु
प्रथमा
द्रुमः
द्रुमौ
द्रुमाः
सम्बोधन
द्रुम
द्रुमौ
द्रुमाः
द्वितीया
द्रुमम्
द्रुमौ
द्रुमान्
तृतीया
द्रुमेण
द्रुमाभ्याम्
द्रुमैः
चतुर्थी
द्रुमाय
द्रुमाभ्याम्
द्रुमेभ्यः
पञ्चमी
द्रुमात् / द्रुमाद्
द्रुमाभ्याम्
द्रुमेभ्यः
षष्ठी
द्रुमस्य
द्रुमयोः
द्रुमाणाम्
सप्तमी
द्रुमे
द्रुमयोः
द्रुमेषु