द्रुग्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रुग्धः
द्रुग्धौ
द्रुग्धाः
सम्बोधन
द्रुग्ध
द्रुग्धौ
द्रुग्धाः
द्वितीया
द्रुग्धम्
द्रुग्धौ
द्रुग्धान्
तृतीया
द्रुग्धेन
द्रुग्धाभ्याम्
द्रुग्धैः
चतुर्थी
द्रुग्धाय
द्रुग्धाभ्याम्
द्रुग्धेभ्यः
पञ्चमी
द्रुग्धात् / द्रुग्धाद्
द्रुग्धाभ्याम्
द्रुग्धेभ्यः
षष्ठी
द्रुग्धस्य
द्रुग्धयोः
द्रुग्धानाम्
सप्तमी
द्रुग्धे
द्रुग्धयोः
द्रुग्धेषु
 
एक
द्वि
बहु
प्रथमा
द्रुग्धः
द्रुग्धौ
द्रुग्धाः
सम्बोधन
द्रुग्ध
द्रुग्धौ
द्रुग्धाः
द्वितीया
द्रुग्धम्
द्रुग्धौ
द्रुग्धान्
तृतीया
द्रुग्धेन
द्रुग्धाभ्याम्
द्रुग्धैः
चतुर्थी
द्रुग्धाय
द्रुग्धाभ्याम्
द्रुग्धेभ्यः
पञ्चमी
द्रुग्धात् / द्रुग्धाद्
द्रुग्धाभ्याम्
द्रुग्धेभ्यः
षष्ठी
द्रुग्धस्य
द्रुग्धयोः
द्रुग्धानाम्
सप्तमी
द्रुग्धे
द्रुग्धयोः
द्रुग्धेषु


अन्याः