द्रायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रायकः
द्रायकौ
द्रायकाः
सम्बोधन
द्रायक
द्रायकौ
द्रायकाः
द्वितीया
द्रायकम्
द्रायकौ
द्रायकान्
तृतीया
द्रायकेण
द्रायकाभ्याम्
द्रायकैः
चतुर्थी
द्रायकाय
द्रायकाभ्याम्
द्रायकेभ्यः
पञ्चमी
द्रायकात् / द्रायकाद्
द्रायकाभ्याम्
द्रायकेभ्यः
षष्ठी
द्रायकस्य
द्रायकयोः
द्रायकाणाम्
सप्तमी
द्रायके
द्रायकयोः
द्रायकेषु
 
एक
द्वि
बहु
प्रथमा
द्रायकः
द्रायकौ
द्रायकाः
सम्बोधन
द्रायक
द्रायकौ
द्रायकाः
द्वितीया
द्रायकम्
द्रायकौ
द्रायकान्
तृतीया
द्रायकेण
द्रायकाभ्याम्
द्रायकैः
चतुर्थी
द्रायकाय
द्रायकाभ्याम्
द्रायकेभ्यः
पञ्चमी
द्रायकात् / द्रायकाद्
द्रायकाभ्याम्
द्रायकेभ्यः
षष्ठी
द्रायकस्य
द्रायकयोः
द्रायकाणाम्
सप्तमी
द्रायके
द्रायकयोः
द्रायकेषु


अन्याः