द्राण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राणः
द्राणौ
द्राणाः
सम्बोधन
द्राण
द्राणौ
द्राणाः
द्वितीया
द्राणम्
द्राणौ
द्राणान्
तृतीया
द्राणेन
द्राणाभ्याम्
द्राणैः
चतुर्थी
द्राणाय
द्राणाभ्याम्
द्राणेभ्यः
पञ्चमी
द्राणात् / द्राणाद्
द्राणाभ्याम्
द्राणेभ्यः
षष्ठी
द्राणस्य
द्राणयोः
द्राणानाम्
सप्तमी
द्राणे
द्राणयोः
द्राणेषु
 
एक
द्वि
बहु
प्रथमा
द्राणः
द्राणौ
द्राणाः
सम्बोधन
द्राण
द्राणौ
द्राणाः
द्वितीया
द्राणम्
द्राणौ
द्राणान्
तृतीया
द्राणेन
द्राणाभ्याम्
द्राणैः
चतुर्थी
द्राणाय
द्राणाभ्याम्
द्राणेभ्यः
पञ्चमी
द्राणात् / द्राणाद्
द्राणाभ्याम्
द्राणेभ्यः
षष्ठी
द्राणस्य
द्राणयोः
द्राणानाम्
सप्तमी
द्राणे
द्राणयोः
द्राणेषु


अन्याः