द्राडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राडितः
द्राडितौ
द्राडिताः
सम्बोधन
द्राडित
द्राडितौ
द्राडिताः
द्वितीया
द्राडितम्
द्राडितौ
द्राडितान्
तृतीया
द्राडितेन
द्राडिताभ्याम्
द्राडितैः
चतुर्थी
द्राडिताय
द्राडिताभ्याम्
द्राडितेभ्यः
पञ्चमी
द्राडितात् / द्राडिताद्
द्राडिताभ्याम्
द्राडितेभ्यः
षष्ठी
द्राडितस्य
द्राडितयोः
द्राडितानाम्
सप्तमी
द्राडिते
द्राडितयोः
द्राडितेषु
 
एक
द्वि
बहु
प्रथमा
द्राडितः
द्राडितौ
द्राडिताः
सम्बोधन
द्राडित
द्राडितौ
द्राडिताः
द्वितीया
द्राडितम्
द्राडितौ
द्राडितान्
तृतीया
द्राडितेन
द्राडिताभ्याम्
द्राडितैः
चतुर्थी
द्राडिताय
द्राडिताभ्याम्
द्राडितेभ्यः
पञ्चमी
द्राडितात् / द्राडिताद्
द्राडिताभ्याम्
द्राडितेभ्यः
षष्ठी
द्राडितस्य
द्राडितयोः
द्राडितानाम्
सप्तमी
द्राडिते
द्राडितयोः
द्राडितेषु


अन्याः