द्राडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राडनीयः
द्राडनीयौ
द्राडनीयाः
सम्बोधन
द्राडनीय
द्राडनीयौ
द्राडनीयाः
द्वितीया
द्राडनीयम्
द्राडनीयौ
द्राडनीयान्
तृतीया
द्राडनीयेन
द्राडनीयाभ्याम्
द्राडनीयैः
चतुर्थी
द्राडनीयाय
द्राडनीयाभ्याम्
द्राडनीयेभ्यः
पञ्चमी
द्राडनीयात् / द्राडनीयाद्
द्राडनीयाभ्याम्
द्राडनीयेभ्यः
षष्ठी
द्राडनीयस्य
द्राडनीययोः
द्राडनीयानाम्
सप्तमी
द्राडनीये
द्राडनीययोः
द्राडनीयेषु
 
एक
द्वि
बहु
प्रथमा
द्राडनीयः
द्राडनीयौ
द्राडनीयाः
सम्बोधन
द्राडनीय
द्राडनीयौ
द्राडनीयाः
द्वितीया
द्राडनीयम्
द्राडनीयौ
द्राडनीयान्
तृतीया
द्राडनीयेन
द्राडनीयाभ्याम्
द्राडनीयैः
चतुर्थी
द्राडनीयाय
द्राडनीयाभ्याम्
द्राडनीयेभ्यः
पञ्चमी
द्राडनीयात् / द्राडनीयाद्
द्राडनीयाभ्याम्
द्राडनीयेभ्यः
षष्ठी
द्राडनीयस्य
द्राडनीययोः
द्राडनीयानाम्
सप्तमी
द्राडनीये
द्राडनीययोः
द्राडनीयेषु


अन्याः